Original

ऋतवाक्च सुवाक्चैव बृहदश्व ऋतावसुः ।ऊर्ध्वरेता वृषामित्रः सुहोत्रो होत्रवाहनः ॥ २४ ॥

Segmented

ऋतवाच् च सुवाक् च एव बृहदश्व ऋतावसुः ऊर्ध्वरेता वृषामित्रः सुहोत्रो होत्रवाहनः

Analysis

Word Lemma Parse
ऋतवाच् ऋतवाच् pos=n,g=m,c=1,n=s
pos=i
सुवाक् सुवाच् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
बृहदश्व बृहदश्व pos=n,g=m,c=1,n=s
ऋतावसुः ऋतावसु pos=n,g=m,c=1,n=s
ऊर्ध्वरेता ऊर्ध्वरेतस् pos=n,g=m,c=1,n=s
वृषामित्रः वृषामित्र pos=n,g=m,c=1,n=s
सुहोत्रो सुहोत्र pos=n,g=m,c=1,n=s
होत्रवाहनः होत्रवाहन pos=n,g=m,c=1,n=s