Original

कर्णश्रवाश्च मुञ्जश्च लवणाश्वश्च काश्यपः ।हारीतः स्थूणकर्णश्च अग्निवेश्योऽथ शौनकः ॥ २३ ॥

Segmented

कर्णश्रवस् च मुञ्जः च लवणाश्वः च काश्यपः हारीतः स्थूणकर्णः च अग्निवेश्यो ऽथ शौनकः

Analysis

Word Lemma Parse
कर्णश्रवस् कर्णश्रवस् pos=n,g=m,c=1,n=s
pos=i
मुञ्जः मुञ्ज pos=n,g=m,c=1,n=s
pos=i
लवणाश्वः लवणाश्व pos=n,g=m,c=1,n=s
pos=i
काश्यपः काश्यप pos=n,g=m,c=1,n=s
हारीतः हारीत pos=n,g=m,c=1,n=s
स्थूणकर्णः स्थूणकर्ण pos=n,g=m,c=1,n=s
pos=i
अग्निवेश्यो अग्निवेश्य pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
शौनकः शौनक pos=n,g=m,c=1,n=s