Original

द्वैपायनो नारदश्च जामदग्न्यः पृथुश्रवाः ।इन्द्रद्युम्नो भालुकिश्च कृतचेताः सहस्रपात् ॥ २२ ॥

Segmented

द्वैपायनो नारदः च जामदग्न्यः पृथुश्रवाः इन्द्रद्युम्नो भालुकिः च कृतचेताः सहस्रपात्

Analysis

Word Lemma Parse
द्वैपायनो द्वैपायन pos=n,g=m,c=1,n=s
नारदः नारद pos=n,g=m,c=1,n=s
pos=i
जामदग्न्यः जामदग्न्य pos=n,g=m,c=1,n=s
पृथुश्रवाः पृथुश्रवस् pos=n,g=m,c=1,n=s
इन्द्रद्युम्नो इन्द्रद्युम्न pos=n,g=m,c=1,n=s
भालुकिः भालुकि pos=n,g=m,c=1,n=s
pos=i
कृतचेताः कृतचेतस् pos=n,g=m,c=1,n=s
सहस्रपात् सहस्रपाद् pos=n,g=m,c=1,n=s