Original

ततस्ते ब्राह्मणाः सर्वे बकं दाल्भ्यमपूजयन् ।युधिष्ठिरे स्तूयमाने भूयः सुमनसोऽभवन् ॥ २१ ॥

Segmented

ततस् ते ब्राह्मणाः सर्वे बकम् दाल्भ्यम् अपूजयन् युधिष्ठिरे स्तूयमाने भूयः सुमनसो ऽभवन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
बकम् बक pos=n,g=m,c=2,n=s
दाल्भ्यम् दाल्भ्य pos=n,g=m,c=2,n=s
अपूजयन् पूजय् pos=v,p=3,n=p,l=lan
युधिष्ठिरे युधिष्ठिर pos=n,g=m,c=7,n=s
स्तूयमाने स्तु pos=va,g=m,c=7,n=s,f=part
भूयः भूयस् pos=i
सुमनसो सुमनस् pos=a,g=m,c=1,n=p
ऽभवन् भू pos=v,p=3,n=p,l=lan