Original

ब्राह्मणेषूत्तमा वृत्तिस्तव नित्यं युधिष्ठिर ।तेन ते सर्वलोकेषु दीप्यते प्रथितं यशः ॥ २० ॥

Segmented

ब्राह्मणेषु उत्तमा वृत्तिस् तव नित्यम् युधिष्ठिर तेन ते सर्व-लोकेषु दीप्यते प्रथितम् यशः

Analysis

Word Lemma Parse
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
उत्तमा उत्तम pos=a,g=f,c=1,n=s
वृत्तिस् वृत्ति pos=n,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
नित्यम् नित्यम् pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
तेन तद् pos=n,g=n,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
सर्व सर्व pos=n,comp=y
लोकेषु लोक pos=n,g=m,c=7,n=p
दीप्यते दीप् pos=v,p=3,n=s,l=lat
प्रथितम् प्रथ् pos=va,g=n,c=1,n=s,f=part
यशः यशस् pos=n,g=n,c=1,n=s