Original

ईर्यमाणेन सततं ब्रह्मघोषेण सर्वतः ।ब्रह्मलोकसमं पुण्यमासीद्द्वैतवनं सरः ॥ २ ॥

Segmented

ईर्यमाणेन सततम् ब्रह्मघोषेण सर्वतः ब्रह्म-लोक-समम् पुण्यम् आसीद् द्वैतवनम् सरः

Analysis

Word Lemma Parse
ईर्यमाणेन ईर् pos=va,g=m,c=3,n=s,f=part
सततम् सततम् pos=i
ब्रह्मघोषेण ब्रह्मघोष pos=n,g=m,c=3,n=s
सर्वतः सर्वतस् pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
लोक लोक pos=n,comp=y
समम् सम pos=n,g=n,c=1,n=s
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
द्वैतवनम् द्वैतवन pos=n,g=n,c=1,n=s
सरः सरस् pos=n,g=n,c=1,n=s