Original

अलब्धलाभाय च लब्धवृद्धये यथार्हतीर्थप्रतिपादनाय ।यशस्विनं वेदविदं विपश्चितं बहुश्रुतं ब्राह्मणमेव वासय ॥ १९ ॥

Segmented

अलब्ध-लाभाय च लब्ध-वृद्धये यथार्ह-तीर्थ-प्रतिपादनाय यशस्विनम् वेद-विदम् विपश्चितम् बहु-श्रुतम् ब्राह्मणम् एव वासय

Analysis

Word Lemma Parse
अलब्ध अलब्ध pos=a,comp=y
लाभाय लाभ pos=n,g=m,c=4,n=s
pos=i
लब्ध लभ् pos=va,comp=y,f=part
वृद्धये वृद्धि pos=n,g=f,c=4,n=s
यथार्ह यथार्ह pos=a,comp=y
तीर्थ तीर्थ pos=n,comp=y
प्रतिपादनाय प्रतिपादन pos=n,g=n,c=4,n=s
यशस्विनम् यशस्विन् pos=a,g=m,c=2,n=s
वेद वेद pos=n,comp=y
विदम् विद् pos=a,g=m,c=2,n=s
विपश्चितम् विपश्चित् pos=a,g=m,c=2,n=s
बहु बहु pos=a,comp=y
श्रुतम् श्रु pos=va,g=m,c=2,n=s,f=part
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
एव एव pos=i
वासय वासय् pos=v,p=2,n=s,l=lot