Original

ब्राह्मणेभ्योऽथ मेधावी बुद्धिपर्येषणं चरेत् ।अलब्धस्य च लाभाय लब्धस्य च विवृद्धये ॥ १८ ॥

Segmented

ब्राह्मणेभ्यो ऽथ मेधावी बुद्धि-पर्येषणम् चरेत् अलब्धस्य च लाभाय लब्धस्य च विवृद्धये

Analysis

Word Lemma Parse
ब्राह्मणेभ्यो ब्राह्मण pos=n,g=m,c=4,n=p
ऽथ अथ pos=i
मेधावी मेधाविन् pos=n,g=m,c=1,n=s
बुद्धि बुद्धि pos=n,comp=y
पर्येषणम् पर्येषण pos=n,g=n,c=2,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
अलब्धस्य अलब्ध pos=a,g=n,c=6,n=s
pos=i
लाभाय लाभ pos=n,g=m,c=4,n=s
लब्धस्य लभ् pos=va,g=n,c=6,n=s,f=part
pos=i
विवृद्धये विवृद्धि pos=n,g=f,c=4,n=s