Original

यथा हि सुमहानग्निः कक्षं दहति सानिलः ।तथा दहति राजन्यो ब्राह्मणेन समं रिपून् ॥ १७ ॥

Segmented

यथा हि सु महान् अग्निः कक्षम् दहति स अनिलः तथा दहति राजन्यो ब्राह्मणेन समम् रिपून्

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
कक्षम् कक्ष pos=n,g=m,c=2,n=s
दहति दह् pos=v,p=3,n=s,l=lat
pos=i
अनिलः अनिल pos=n,g=m,c=1,n=s
तथा तथा pos=i
दहति दह् pos=v,p=3,n=s,l=lat
राजन्यो राजन्य pos=n,g=m,c=1,n=s
ब्राह्मणेन ब्राह्मण pos=n,g=m,c=3,n=s
समम् सम pos=n,g=n,c=2,n=s
रिपून् रिपु pos=n,g=m,c=2,n=p