Original

ब्रह्मण्यनुपमा दृष्टिः क्षात्रमप्रतिमं बलम् ।तौ यदा चरतः सार्धमथ लोकः प्रसीदति ॥ १६ ॥

Segmented

ब्रह्मणि अनुपमा दृष्टिः क्षात्रम् अप्रतिमम् बलम् तौ यदा चरतः सार्धम् अथ लोकः प्रसीदति

Analysis

Word Lemma Parse
ब्रह्मणि ब्रह्मन् pos=n,g=n,c=7,n=s
अनुपमा अनुपम pos=a,g=f,c=1,n=s
दृष्टिः दृष्टि pos=n,g=f,c=1,n=s
क्षात्रम् क्षात्र pos=a,g=n,c=1,n=s
अप्रतिमम् अप्रतिम pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
तौ तद् pos=n,g=m,c=1,n=d
यदा यदा pos=i
चरतः चर् pos=v,p=3,n=d,l=lat
सार्धम् सार्धम् pos=i
अथ अथ pos=i
लोकः लोक pos=n,g=m,c=1,n=s
प्रसीदति प्रसद् pos=v,p=3,n=s,l=lat