Original

कुञ्जरस्येव संग्रामेऽपरिगृह्याङ्कुशग्रहम् ।ब्राह्मणैर्विप्रहीणस्य क्षत्रस्य क्षीयते बलम् ॥ १५ ॥

Segmented

कुञ्जरस्य इव संग्रामे अ परिगृह्य अङ्कुश-ग्रहम् ब्राह्मणैः विप्रहीणस्य क्षत्रस्य क्षीयते बलम्

Analysis

Word Lemma Parse
कुञ्जरस्य कुञ्जर pos=n,g=m,c=6,n=s
इव इव pos=i
संग्रामे संग्राम pos=n,g=m,c=7,n=s
pos=i
परिगृह्य परिग्रह् pos=vi
अङ्कुश अङ्कुश pos=n,comp=y
ग्रहम् ग्रह pos=n,g=m,c=2,n=s
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
विप्रहीणस्य विप्रहा pos=va,g=n,c=6,n=s,f=part
क्षत्रस्य क्षत्र pos=n,g=n,c=6,n=s
क्षीयते क्षि pos=v,p=3,n=s,l=lat
बलम् बल pos=n,g=n,c=1,n=s