Original

नाब्राह्मणं भूमिरियं सभूतिर्वर्णं द्वितीयं भजते चिराय ।समुद्रनेमिर्नमते तु तस्मै यं ब्राह्मणः शास्ति नयैर्विनीतः ॥ १४ ॥

Segmented

न अब्राह्मणम् भूमिः इयम् स भूतिः वर्णम् द्वितीयम् भजते चिराय समुद्र-नेमिः नमते तु तस्मै यम् ब्राह्मणः शास्ति नयैः विनीतः

Analysis

Word Lemma Parse
pos=i
अब्राह्मणम् अब्राह्मण pos=n,g=m,c=2,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
pos=i
भूतिः भूति pos=n,g=f,c=1,n=s
वर्णम् वर्ण pos=n,g=m,c=2,n=s
द्वितीयम् द्वितीय pos=a,g=m,c=2,n=s
भजते भज् pos=v,p=3,n=s,l=lat
चिराय चिर pos=a,g=n,c=4,n=s
समुद्र समुद्र pos=n,comp=y
नेमिः नेमि pos=n,g=f,c=1,n=s
नमते नम् pos=v,p=3,n=s,l=lat
तु तु pos=i
तस्मै तद् pos=n,g=m,c=4,n=s
यम् यद् pos=n,g=m,c=2,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
शास्ति शास् pos=v,p=3,n=s,l=lat
नयैः नय pos=n,g=m,c=3,n=p
विनीतः विनी pos=va,g=m,c=1,n=s,f=part