Original

अनूनमासीदसुरस्य कामैर्वैरोचनेः श्रीरपि चाक्षयासीत् ।लब्ध्वा महीं ब्राह्मणसंप्रयोगात्तेष्वाचरन्दुष्टमतो व्यनश्यत् ॥ १३ ॥

Segmented

अनूनम् आसीद् असुरस्य कामैः वैरोचनेः श्रीः अपि च अक्षया आसीत् लब्ध्वा महीम् ब्राह्मण-संप्रयोगात् तेषु आचरन् दुष्टम् अतो व्यनश्यत्

Analysis

Word Lemma Parse
अनूनम् अनून pos=a,g=n,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
असुरस्य असुर pos=n,g=m,c=6,n=s
कामैः काम pos=n,g=m,c=3,n=p
वैरोचनेः वैरोचनि pos=n,g=m,c=6,n=s
श्रीः श्री pos=n,g=f,c=1,n=s
अपि अपि pos=i
pos=i
अक्षया अक्षय pos=a,g=f,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
लब्ध्वा लभ् pos=vi
महीम् मही pos=n,g=f,c=2,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
संप्रयोगात् संप्रयोग pos=n,g=m,c=5,n=s
तेषु तद् pos=n,g=n,c=7,n=p
आचरन् आचर् pos=v,p=3,n=p,l=lan
दुष्टम् दुष्ट pos=n,g=n,c=2,n=s
अतो अतस् pos=i
व्यनश्यत् विनश् pos=v,p=3,n=s,l=lan