Original

चरन्नैःश्रेयसं धर्मं प्रजापालनकारितम् ।नाध्यगच्छद्बलिर्लोके तीर्थमन्यत्र वै द्विजात् ॥ १२ ॥

Segmented

चरन् नैःश्रेयसम् धर्मम् प्रजा-पालन-कारितम् न अध्यगच्छत् बलिः लोके तीर्थम् अन्यत्र वै द्विजात्

Analysis

Word Lemma Parse
चरन् चर् pos=va,g=n,c=1,n=s,f=part
नैःश्रेयसम् नैःश्रेयस pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
प्रजा प्रजा pos=n,comp=y
पालन पालन pos=n,comp=y
कारितम् कारय् pos=va,g=m,c=2,n=s,f=part
pos=i
अध्यगच्छत् अधिगम् pos=v,p=3,n=s,l=lan
बलिः बलि pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
अन्यत्र अन्यत्र pos=i
वै वै pos=i
द्विजात् द्विज pos=n,g=m,c=5,n=s