Original

नाब्राह्मणस्तात चिरं बुभूषेदिच्छन्निमं लोकममुं च जेतुम् ।विनीतधर्मार्थमपेतमोहं लब्ध्वा द्विजं नुदति नृपः सपत्नान् ॥ ११ ॥

Segmented

न अब्राह्मणः तात चिरम् बुभूषेद् इच्छन्न् इमम् लोकम् अमुम् च जेतुम् विनीत-धर्म-अर्थम् अपेत-मोहम् लब्ध्वा द्विजम् नुदति नृपः सपत्नान्

Analysis

Word Lemma Parse
pos=i
अब्राह्मणः अब्राह्मण pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
चिरम् चिरम् pos=i
बुभूषेद् बुभूष् pos=v,p=3,n=s,l=vidhilin
इच्छन्न् इष् pos=va,g=m,c=1,n=s,f=part
इमम् इदम् pos=n,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
अमुम् अदस् pos=n,g=m,c=2,n=s
pos=i
जेतुम् जि pos=vi
विनीत विनी pos=va,comp=y,f=part
धर्म धर्म pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अपेत अपे pos=va,comp=y,f=part
मोहम् मोह pos=n,g=m,c=2,n=s
लब्ध्वा लभ् pos=vi
द्विजम् द्विज pos=n,g=m,c=2,n=s
नुदति नुद् pos=v,p=3,n=s,l=lat
नृपः नृप pos=n,g=m,c=1,n=s
सपत्नान् सपत्न pos=n,g=m,c=2,n=p