Original

ब्रह्म क्षत्रेण संसृष्टं क्षत्रं च ब्रह्मणा सह ।उदीर्णौ दहतः शत्रून्वनानीवाग्निमारुतौ ॥ १० ॥

Segmented

ब्रह्म क्षत्रेण संसृष्टम् क्षत्रम् च ब्रह्मणा सह उदीर्णौ दहतः शत्रून् वनानि इव अग्नि-मारुतौ

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
क्षत्रेण क्षत्र pos=n,g=n,c=3,n=s
संसृष्टम् संसृज् pos=va,g=n,c=1,n=s,f=part
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
pos=i
ब्रह्मणा ब्रह्मन् pos=n,g=n,c=3,n=s
सह सह pos=i
उदीर्णौ उदीर् pos=va,g=m,c=1,n=d,f=part
दहतः दह् pos=v,p=3,n=d,l=lat
शत्रून् शत्रु pos=n,g=m,c=2,n=p
वनानि वन pos=n,g=n,c=2,n=p
इव इव pos=i
अग्नि अग्नि pos=n,comp=y
मारुतौ मारुत pos=n,g=m,c=1,n=d