Original

वैशंपायन उवाच ।वसत्स्वथ द्वैतवने पाण्डवेषु महात्मसु ।अनुकीर्णं महारण्यं ब्राह्मणैः समपद्यत ॥ १ ॥

Segmented

वैशम्पायन उवाच वस् अथ द्वैतवने पाण्डवेषु महात्मसु अनुकीर्णम् महा-अरण्यम् ब्राह्मणैः समपद्यत

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वस् वस् pos=va,g=m,c=7,n=p,f=part
अथ अथ pos=i
द्वैतवने द्वैतवन pos=n,g=n,c=7,n=s
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
महात्मसु महात्मन् pos=a,g=m,c=7,n=p
अनुकीर्णम् अनुकृ pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
अरण्यम् अरण्य pos=n,g=n,c=1,n=s
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan