Original

स समासाद्य पौलस्त्यममात्यैरभिसंवृतम् ।रामसंदेशमामन्त्र्य वाग्मी वक्तुं प्रचक्रमे ॥ ९ ॥

Segmented

स समासाद्य पौलस्त्यम् अमात्यैः अभिसंवृतम् राम-संदेशम् आमन्त्र्य वाग्मी वक्तुम् प्रचक्रमे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
समासाद्य समासादय् pos=vi
पौलस्त्यम् पौलस्त्य pos=n,g=m,c=2,n=s
अमात्यैः अमात्य pos=n,g=m,c=3,n=p
अभिसंवृतम् अभिसंवृ pos=va,g=m,c=2,n=s,f=part
राम राम pos=n,comp=y
संदेशम् संदेश pos=n,g=m,c=2,n=s
आमन्त्र्य आमन्त्रय् pos=vi
वाग्मी वाग्मिन् pos=a,g=m,c=1,n=s
वक्तुम् वच् pos=vi
प्रचक्रमे प्रक्रम् pos=v,p=3,n=s,l=lit