Original

अङ्गदस्त्वथ लङ्काया द्वारदेशमुपागतः ।विदितो राक्षसेन्द्रस्य प्रविवेश गतव्यथः ॥ ७ ॥

Segmented

अङ्गदः तु अथ लङ्काया द्वार-देशम् उपागतः विदितो राक्षस-इन्द्रस्य प्रविवेश गत-व्यथः

Analysis

Word Lemma Parse
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s
तु तु pos=i
अथ अथ pos=i
लङ्काया लङ्का pos=n,g=f,c=6,n=s
द्वार द्वार pos=n,comp=y
देशम् देश pos=n,g=m,c=2,n=s
उपागतः उपागम् pos=va,g=m,c=1,n=s,f=part
विदितो विद् pos=va,g=m,c=1,n=s,f=part
राक्षस राक्षस pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
गत गम् pos=va,comp=y,f=part
व्यथः व्यथा pos=n,g=m,c=1,n=s