Original

पुरद्वारेषु सर्वेषु गुल्माः स्थावरजङ्गमाः ।बभूवुः पत्तिबहुलाः प्रभूतगजवाजिनः ॥ ६ ॥

Segmented

पुर-द्वारेषु सर्वेषु गुल्माः स्थावर-जङ्गमाः बभूवुः पत्ति-बहुलाः प्रभू-गज-वाजिनः

Analysis

Word Lemma Parse
पुर पुर pos=n,comp=y
द्वारेषु द्वार pos=n,g=n,c=7,n=p
सर्वेषु सर्व pos=n,g=n,c=7,n=p
गुल्माः गुल्म pos=n,g=m,c=1,n=p
स्थावर स्थावर pos=a,comp=y
जङ्गमाः जङ्गम pos=a,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
पत्ति पत्ति pos=n,comp=y
बहुलाः बहुल pos=a,g=m,c=1,n=p
प्रभू प्रभू pos=va,comp=y,f=part
गज गज pos=n,comp=y
वाजिनः वाजिन् pos=n,g=m,c=1,n=p