Original

मुसलालातनाराचतोमरासिपरश्वधैः ।अन्विताश्च शतघ्नीभिः समधूच्छिष्टमुद्गराः ॥ ५ ॥

Segmented

मुसल-अलात-नाराच-तोमर-असि-परश्वधैः अन्विताः च शतघ्नीभिः समधूच्छिष्ट-मुद्गराः

Analysis

Word Lemma Parse
मुसल मुसल pos=n,comp=y
अलात अलात pos=n,comp=y
नाराच नाराच pos=n,comp=y
तोमर तोमर pos=n,comp=y
असि असि pos=n,comp=y
परश्वधैः परश्वध pos=n,g=m,c=3,n=p
अन्विताः अन्वित pos=a,g=m,c=1,n=p
pos=i
शतघ्नीभिः शतघ्नी pos=n,g=f,c=3,n=p
समधूच्छिष्ट समधूच्छिष्ट pos=a,comp=y
मुद्गराः मुद्गर pos=n,g=m,c=1,n=p