Original

सौमित्रिरपि नाराचैर्दृढधन्वा जितक्लमः ।आदिश्यादिश्य दुर्गस्थान्पातयामास राक्षसान् ॥ ३९ ॥

Segmented

सौमित्रिः अपि नाराचैः दृढ-धन्वा जित-क्लमः आदिश्य आदिश्य दुर्ग-स्थान् पातयामास राक्षसान्

Analysis

Word Lemma Parse
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
अपि अपि pos=i
नाराचैः नाराच pos=n,g=m,c=3,n=p
दृढ दृढ pos=a,comp=y
धन्वा धन्वन् pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
क्लमः क्लम pos=n,g=m,c=1,n=s
आदिश्य आदिश् pos=vi
आदिश्य आदिश् pos=vi
दुर्ग दुर्ग pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
पातयामास पातय् pos=v,p=3,n=s,l=lit
राक्षसान् राक्षस pos=n,g=m,c=2,n=p