Original

रामस्तु शरजालानि ववर्ष जलदो यथा ।तानि लङ्कां समासाद्य जघ्नुस्तान्रजनीचरान् ॥ ३८ ॥

Segmented

रामस् तु शर-जालानि ववर्ष जलदो यथा तानि लङ्काम् समासाद्य जघ्नुः तान् रजनीचरान्

Analysis

Word Lemma Parse
रामस् राम pos=n,g=m,c=1,n=s
तु तु pos=i
शर शर pos=n,comp=y
जालानि जाल pos=n,g=n,c=2,n=p
ववर्ष वृष् pos=v,p=3,n=s,l=lit
जलदो जलद pos=n,g=m,c=1,n=s
यथा यथा pos=i
तानि तद् pos=n,g=n,c=1,n=p
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
समासाद्य समासादय् pos=vi
जघ्नुः हन् pos=v,p=3,n=p,l=lit
तान् तद् pos=n,g=m,c=2,n=p
रजनीचरान् रजनीचर pos=n,g=m,c=2,n=p