Original

केशाकेश्यभवद्युद्धं रक्षसां वानरैः सह ।नखैर्दन्तैश्च वीराणां खादतां वै परस्परम् ॥ ३६ ॥

Segmented

केशाकेशि अभवत् युद्धम् रक्षसाम् वानरैः सह नखैः दन्तैः च वीराणाम् खादताम् वै परस्परम्

Analysis

Word Lemma Parse
केशाकेशि केशाकेशि pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=1,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
वानरैः वानर pos=n,g=m,c=3,n=p
सह सह pos=i
नखैः नख pos=n,g=n,c=3,n=p
दन्तैः दन्त pos=n,g=m,c=3,n=p
pos=i
वीराणाम् वीर pos=n,g=m,c=6,n=p
खादताम् खाद् pos=va,g=m,c=6,n=p,f=part
वै वै pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s