Original

पेतुः शूलविभिन्नाङ्गा बहवो वानरर्षभाः ।स्तम्भतोरणभग्नाश्च पेतुस्तत्र निशाचराः ॥ ३५ ॥

Segmented

पेतुः शूल-विभिद्-अङ्गाः बहवो वानर-ऋषभाः स्तम्भ-तोरण-भग्नाः च पेतुस् तत्र निशाचराः

Analysis

Word Lemma Parse
पेतुः पत् pos=v,p=3,n=p,l=lit
शूल शूल pos=n,comp=y
विभिद् विभिद् pos=va,comp=y,f=part
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
बहवो बहु pos=a,g=m,c=1,n=p
वानर वानर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
स्तम्भ स्तम्भ pos=n,comp=y
तोरण तोरण pos=n,comp=y
भग्नाः भञ्ज् pos=va,g=m,c=1,n=p,f=part
pos=i
पेतुस् पत् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
निशाचराः निशाचर pos=n,g=m,c=1,n=p