Original

शस्त्रवर्षाणि वर्षन्तो द्रावयन्तो वनौकसः ।प्राकारं शोधयन्तस्ते परं विक्रममास्थिताः ॥ ३३ ॥

Segmented

शस्त्र-वर्षाणि वर्षन्तो द्रावयन्तो वनौकसः प्राकारम् शोधयन्तस् ते परम् विक्रमम् आस्थिताः

Analysis

Word Lemma Parse
शस्त्र शस्त्र pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
वर्षन्तो वृष् pos=va,g=m,c=1,n=p,f=part
द्रावयन्तो द्रावय् pos=va,g=m,c=1,n=p,f=part
वनौकसः वनौकस् pos=n,g=m,c=2,n=p
प्राकारम् प्राकार pos=n,g=m,c=2,n=s
शोधयन्तस् शोधय् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
परम् पर pos=n,g=m,c=2,n=s
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
आस्थिताः आस्था pos=va,g=m,c=1,n=p,f=part