Original

प्राकारस्थाश्च ये केचिन्निशाचरगणास्तदा ।प्रदुद्रुवुस्ते शतशः कपिभिः समभिद्रुताः ॥ ३१ ॥

Segmented

प्राकार-स्थाः च ये केचिन् निशाचर-गणाः तदा प्रदुद्रुवुः ते शतशः कपिभिः समभिद्रुताः

Analysis

Word Lemma Parse
प्राकार प्राकार pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
केचिन् कश्चित् pos=n,g=m,c=1,n=p
निशाचर निशाचर pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
तदा तदा pos=i
प्रदुद्रुवुः प्रद्रु pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
शतशः शतशस् pos=i
कपिभिः कपि pos=n,g=m,c=3,n=p
समभिद्रुताः समभिद्रु pos=va,g=m,c=1,n=p,f=part