Original

परिगृह्य शतघ्नीश्च सचक्राः सहुडोपलाः ।चिक्षिपुर्भुजवेगेन लङ्कामध्ये महाबलाः ॥ ३० ॥

Segmented

परिगृह्य शतघ्नी च स चक्राः स हुड-उपलाः चिक्षिपुः भुज-वेगेन लङ्का-मध्ये महा-बलाः

Analysis

Word Lemma Parse
परिगृह्य परिग्रह् pos=vi
शतघ्नी शतघ्नी pos=n,g=f,c=2,n=p
pos=i
pos=i
चक्राः चक्र pos=n,g=f,c=2,n=p
pos=i
हुड हुड pos=n,comp=y
उपलाः उपल pos=n,g=f,c=2,n=p
चिक्षिपुः क्षिप् pos=v,p=3,n=p,l=lit
भुज भुज pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
लङ्का लङ्का pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p