Original

अगाधतोयाः परिखा मीननक्रसमाकुलाः ।बभूवुः सप्त दुर्धर्षाः खादिरैः शङ्कुभिश्चिताः ॥ ३ ॥

Segmented

अगाध-तोय परिखा मीन-नक्र-समाकुल बभूवुः सप्त दुर्धर्षाः खादिरैः शङ्कुभिः चिताः

Analysis

Word Lemma Parse
अगाध अगाध pos=a,comp=y
तोय तोय pos=n,g=f,c=1,n=p
परिखा परिखा pos=n,g=f,c=1,n=p
मीन मीन pos=n,comp=y
नक्र नक्र pos=n,comp=y
समाकुल समाकुल pos=a,g=f,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
सप्त सप्तन् pos=n,g=n,c=2,n=s
दुर्धर्षाः दुर्धर्ष pos=a,g=f,c=1,n=p
खादिरैः खादिर pos=a,g=m,c=3,n=p
शङ्कुभिः शङ्कु pos=n,g=m,c=3,n=p
चिताः चि pos=va,g=f,c=1,n=p,f=part