Original

बिभिदुस्ते मणिस्तम्भान्कर्णाट्टशिखराणि च ।भग्नोन्मथितवेगानि यन्त्राणि च विचिक्षिपुः ॥ २९ ॥

Segmented

बिभिदुस् ते मणि-स्तम्भान् कर्ण-अट्ट-शिखरानि च भग्न-उन्मथित-वेगानि यन्त्राणि च विचिक्षिपुः

Analysis

Word Lemma Parse
बिभिदुस् भिद् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
मणि मणि pos=n,comp=y
स्तम्भान् स्तम्भ pos=n,g=m,c=2,n=p
कर्ण कर्ण pos=n,comp=y
अट्ट अट्ट pos=n,comp=y
शिखरानि शिखर pos=n,g=n,c=2,n=p
pos=i
भग्न भञ्ज् pos=va,comp=y,f=part
उन्मथित उन्मथ् pos=va,comp=y,f=part
वेगानि वेग pos=n,g=n,c=2,n=p
यन्त्राणि यन्त्र pos=n,g=n,c=2,n=p
pos=i
विचिक्षिपुः विक्षिप् pos=v,p=3,n=p,l=lit