Original

प्राकारं ददृशुस्ते तु समन्तात्कपिलीकृतम् ।राक्षसा विस्मिता राजन्सस्त्रीवृद्धाः समन्ततः ॥ २८ ॥

Segmented

प्राकारम् ददृशुस् ते तु समन्तात् कपिलीकृतम् राक्षसा विस्मिता राजन् स स्त्री-वृद्धाः समन्ततः

Analysis

Word Lemma Parse
प्राकारम् प्राकार pos=n,g=m,c=2,n=s
ददृशुस् दृश् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
समन्तात् समन्तात् pos=i
कपिलीकृतम् कपिलीकृ pos=va,g=m,c=2,n=s,f=part
राक्षसा राक्षस pos=n,g=m,c=1,n=p
विस्मिता विस्मि pos=va,g=m,c=1,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
स्त्री स्त्री pos=n,comp=y
वृद्धाः वृद्ध pos=a,g=m,c=1,n=p
समन्ततः समन्ततः pos=i