Original

शालिप्रसूनसदृशैः शिरीषकुसुमप्रभैः ।तरुणादित्यसदृशैः शरगौरैश्च वानरैः ॥ २७ ॥

Segmented

शालि-प्रसून-सदृशैः शिरीष-कुसुम-प्रभा तरुण-आदित्य-सदृशैः शर-गौरैः च वानरैः

Analysis

Word Lemma Parse
शालि शालि pos=n,comp=y
प्रसून प्रसून pos=n,comp=y
सदृशैः सदृश pos=a,g=m,c=3,n=p
शिरीष शिरीष pos=n,comp=y
कुसुम कुसुम pos=n,comp=y
प्रभा प्रभा pos=n,g=m,c=3,n=p
तरुण तरुण pos=a,comp=y
आदित्य आदित्य pos=n,comp=y
सदृशैः सदृश pos=a,g=m,c=3,n=p
शर शर pos=n,comp=y
गौरैः गौर pos=a,g=m,c=3,n=p
pos=i
वानरैः वानर pos=n,g=m,c=3,n=p