Original

उत्पतद्भिः पतद्भिश्च निपतद्भिश्च वानरैः ।नादृश्यत तदा सूर्यो रजसा नाशितप्रभः ॥ २६ ॥

Segmented

उत्पतद्भिः पतद्भिः च निपत् च वानरैः न अदृश्यत तदा सूर्यो रजसा नाशय्-प्रभः

Analysis

Word Lemma Parse
उत्पतद्भिः उत्पत् pos=va,g=m,c=3,n=p,f=part
पतद्भिः पत् pos=va,g=m,c=3,n=p,f=part
pos=i
निपत् निपत् pos=va,g=m,c=3,n=p,f=part
pos=i
वानरैः वानर pos=n,g=m,c=3,n=p
pos=i
अदृश्यत दृश् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
सूर्यो सूर्य pos=n,g=m,c=1,n=s
रजसा रजस् pos=n,g=n,c=3,n=s
नाशय् नाशय् pos=va,comp=y,f=part
प्रभः प्रभा pos=n,g=m,c=1,n=s