Original

करभारुणगात्राणां हरीणां युद्धशालिनाम् ।कोटीशतसहस्रेण लङ्कामभ्यपतत्तदा ॥ २५ ॥

Segmented

करभ-अरुण-गात्राणाम् हरीणाम् युद्ध-शालिनाम् कोटि-शत-सहस्रेण लङ्काम् अभ्यपतत् तदा

Analysis

Word Lemma Parse
करभ करभ pos=n,comp=y
अरुण अरुण pos=a,comp=y
गात्राणाम् गात्र pos=n,g=m,c=6,n=p
हरीणाम् हरि pos=n,g=m,c=6,n=p
युद्ध युद्ध pos=n,comp=y
शालिनाम् शालिन् pos=a,g=m,c=6,n=p
कोटि कोटि pos=n,comp=y
शत शत pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
अभ्यपतत् अभिपत् pos=v,p=3,n=s,l=lan
तदा तदा pos=i