Original

ततः सर्वाभिसारेण हरीणां वातरंहसाम् ।भेदयामास लङ्कायाः प्राकारं रघुनन्दनः ॥ २३ ॥

Segmented

ततः सर्व-अभिसारेन हरीणाम् वात-रंहसाम् भेदयामास लङ्कायाः प्राकारम् रघुनन्दनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्व सर्व pos=n,comp=y
अभिसारेन अभिसार pos=n,g=m,c=3,n=s
हरीणाम् हरि pos=n,g=m,c=6,n=p
वात वात pos=n,comp=y
रंहसाम् रंहस् pos=n,g=m,c=6,n=p
भेदयामास भेदय् pos=v,p=3,n=s,l=lit
लङ्कायाः लङ्का pos=n,g=f,c=6,n=s
प्राकारम् प्राकार pos=n,g=m,c=2,n=s
रघुनन्दनः रघुनन्दन pos=n,g=m,c=1,n=s