Original

कोसलेन्द्रमथाभ्येत्य सर्वमावेद्य चाङ्गदः ।विशश्राम स तेजस्वी राघवेणाभिनन्दितः ॥ २२ ॥

Segmented

कोसल-इन्द्रम् अथ अभ्येत्य सर्वम् आवेद्य च अङ्गदः विशश्राम स तेजस्वी राघवेन अभिनन्दितः

Analysis

Word Lemma Parse
कोसल कोसल pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
अथ अथ pos=i
अभ्येत्य अभ्ये pos=vi
सर्वम् सर्व pos=n,g=n,c=2,n=s
आवेद्य आवेदय् pos=vi
pos=i
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s
विशश्राम विश्रम् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
राघवेन राघव pos=n,g=m,c=3,n=s
अभिनन्दितः अभिनन्द् pos=va,g=m,c=1,n=s,f=part