Original

स मुक्तो हर्म्यशिखरात्तस्मात्पुनरवापतत् ।लङ्घयित्वा पुरीं लङ्कां स्वबलस्य समीपतः ॥ २१ ॥

Segmented

स मुक्तो हर्म्य-शिखरात् तस्मात् पुनः अवापतत् लङ्घयित्वा पुरीम् लङ्काम् स्व-बलस्य समीपतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मुक्तो मुच् pos=va,g=m,c=1,n=s,f=part
हर्म्य हर्म्य pos=n,comp=y
शिखरात् शिखर pos=n,g=n,c=5,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
पुनः पुनर् pos=i
अवापतत् अवपत् pos=v,p=3,n=s,l=lan
लङ्घयित्वा लङ्घय् pos=vi
पुरीम् पुरी pos=n,g=f,c=2,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
स्व स्व pos=a,comp=y
बलस्य बल pos=n,g=n,c=6,n=s
समीपतः समीपतस् pos=i