Original

वेगेनोत्पततस्तस्य पेतुस्ते रजनीचराः ।भुवि संभिन्नहृदयाः प्रहारपरिपीडिताः ॥ २० ॥

Segmented

वेगेन उत्पत् तस्य पेतुस् ते रजनीचराः भुवि संभिन्न-हृदयाः प्रहार-परिपीडिताः

Analysis

Word Lemma Parse
वेगेन वेग pos=n,g=m,c=3,n=s
उत्पत् उत्पत् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
पेतुस् पत् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
रजनीचराः रजनीचर pos=n,g=m,c=1,n=p
भुवि भू pos=n,g=f,c=7,n=s
संभिन्न सम्भिद् pos=va,comp=y,f=part
हृदयाः हृदय pos=n,g=m,c=1,n=p
प्रहार प्रहार pos=n,comp=y
परिपीडिताः परिपीडय् pos=va,g=m,c=1,n=p,f=part