Original

रावणश्च विधिं चक्रे लङ्कायां शास्त्रनिर्मितम् ।प्रकृत्यैव दुराधर्षा दृढप्राकारतोरणा ॥ २ ॥

Segmented

रावणः च विधिम् चक्रे लङ्कायाम् शास्त्र-निर्मितम् प्रकृत्या एव दुराधर्षा दृढ-प्राकार-तोरणा

Analysis

Word Lemma Parse
रावणः रावण pos=n,g=m,c=1,n=s
pos=i
विधिम् विधि pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
लङ्कायाम् लङ्का pos=n,g=f,c=7,n=s
शास्त्र शास्त्र pos=n,comp=y
निर्मितम् निर्मा pos=va,g=m,c=2,n=s,f=part
प्रकृत्या प्रकृति pos=n,g=f,c=3,n=s
एव एव pos=i
दुराधर्षा दुराधर्ष pos=a,g=f,c=1,n=s
दृढ दृढ pos=a,comp=y
प्राकार प्राकार pos=n,comp=y
तोरणा तोरण pos=n,g=f,c=1,n=s