Original

इङ्गितज्ञास्ततो भर्तुश्चत्वारो रजनीचराः ।चतुर्ष्वङ्गेषु जगृहुः शार्दूलमिव पक्षिणः ॥ १८ ॥

Segmented

इङ्गित-ज्ञाः ततो भर्तुः चत्वारो रजनीचराः चतुर्षु अङ्गेषु जगृहुः शार्दूलम् इव पक्षिणः

Analysis

Word Lemma Parse
इङ्गित इङ्गित pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
ततो ततस् pos=i
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
चत्वारो चतुर् pos=n,g=m,c=1,n=p
रजनीचराः रजनीचर pos=n,g=m,c=1,n=p
चतुर्षु चतुर् pos=n,g=n,c=7,n=p
अङ्गेषु अङ्ग pos=n,g=n,c=7,n=p
जगृहुः ग्रह् pos=v,p=3,n=p,l=lit
शार्दूलम् शार्दूल pos=n,g=m,c=2,n=s
इव इव pos=i
पक्षिणः पक्षिन् pos=n,g=m,c=1,n=p