Original

इति तस्य ब्रुवाणस्य दूतस्य परुषं वचः ।श्रुत्वा न ममृषे राजा रावणः क्रोधमूर्छितः ॥ १७ ॥

Segmented

इति तस्य ब्रुवाणस्य दूतस्य परुषम् वचः श्रुत्वा न ममृषे राजा रावणः क्रोध-मूर्छितः

Analysis

Word Lemma Parse
इति इति pos=i
तस्य तद् pos=n,g=m,c=6,n=s
ब्रुवाणस्य ब्रू pos=va,g=m,c=6,n=s,f=part
दूतस्य दूत pos=n,g=m,c=6,n=s
परुषम् परुष pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
pos=i
ममृषे मृष् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
रावणः रावण pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part