Original

मुच्यतां जानकी सीता न मे मोक्ष्यसि कर्हिचित् ।अराक्षसमिमं लोकं कर्तास्मि निशितैः शरैः ॥ १६ ॥

Segmented

मुच्यताम् जानकी सीता न मे मोक्ष्यसि कर्हिचित् अराक्षसम् इमम् लोकम् कर्तास्मि निशितैः शरैः

Analysis

Word Lemma Parse
मुच्यताम् मुच् pos=v,p=3,n=s,l=lot
जानकी जानकी pos=n,g=f,c=1,n=s
सीता सीता pos=n,g=f,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
मोक्ष्यसि मुच् pos=v,p=2,n=s,l=lrt
कर्हिचित् कर्हिचित् pos=i
अराक्षसम् अराक्षस pos=a,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
कर्तास्मि कृ pos=v,p=1,n=s,l=lrt
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p