Original

हन्तास्मि त्वां सहामात्यं युध्यस्व पुरुषो भव ।पश्य मे धनुषो वीर्यं मानुषस्य निशाचर ॥ १५ ॥

Segmented

हन्तास्मि त्वाम् सहामात्यम् युध्यस्व पुरुषो भव पश्य मे धनुषो वीर्यम् मानुषस्य निशाचर

Analysis

Word Lemma Parse
हन्तास्मि हन् pos=v,p=1,n=s,l=lrt
त्वाम् त्वद् pos=n,g=,c=2,n=s
सहामात्यम् सहामात्य pos=a,g=m,c=2,n=s
युध्यस्व युध् pos=v,p=2,n=s,l=lot
पुरुषो पुरुष pos=n,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
पश्य पश् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
धनुषो धनुस् pos=n,g=n,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
मानुषस्य मानुष pos=a,g=n,c=6,n=s
निशाचर निशाचर pos=n,g=m,c=8,n=s