Original

राजर्षयश्च निहता रुदन्त्यश्चाहृताः स्त्रियः ।तदिदं समनुप्राप्तं फलं तस्यानयस्य ते ॥ १४ ॥

Segmented

राजर्षयः च निहता रुदन्त्यः च आहृ स्त्रियः तद् इदम् समनुप्राप्तम् फलम् तस्य अनयस्य ते

Analysis

Word Lemma Parse
राजर्षयः राजर्षि pos=n,g=m,c=1,n=p
pos=i
निहता निहन् pos=va,g=m,c=1,n=p,f=part
रुदन्त्यः रुद् pos=va,g=f,c=1,n=p,f=part
pos=i
आहृ आहृ pos=va,g=f,c=1,n=p,f=part
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
समनुप्राप्तम् समनुप्राप् pos=va,g=n,c=1,n=s,f=part
फलम् फल pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अनयस्य अनय pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s