Original

त्वयैकेनापराद्धं मे सीतामाहरता बलात् ।वधायानपराद्धानामन्येषां तद्भविष्यति ॥ १२ ॥

Segmented

त्वया एकेन अपराद्धम् मे सीताम् आहरता बलात् वधाय अनपराद्धानाम् अन्येषाम् तद् भविष्यति

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
अपराद्धम् अपराध् pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
आहरता आहृ pos=va,g=m,c=3,n=s,f=part
बलात् बल pos=n,g=n,c=5,n=s
वधाय वध pos=n,g=m,c=4,n=s
अनपराद्धानाम् अनपराद्ध pos=a,g=m,c=6,n=p
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
तद् तद् pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt