Original

आह त्वां राघवो राजन्कोसलेन्द्रो महायशाः ।प्राप्तकालमिदं वाक्यं तदादत्स्व कुरुष्व च ॥ १० ॥

Segmented

आह त्वाम् राघवो राजन् कोसल-इन्द्रः महा-यशाः प्राप्त-कालम् इदम् वाक्यम् तद् आदत्स्व कुरुष्व च

Analysis

Word Lemma Parse
आह अह् pos=v,p=3,n=s,l=lit
त्वाम् त्वद् pos=n,g=,c=2,n=s
राघवो राघव pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कोसल कोसल pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
आदत्स्व आदा pos=v,p=2,n=s,l=lot
कुरुष्व कृ pos=v,p=2,n=s,l=lot
pos=i