Original

यदर्थं निहतो वाली मया रघुकुलोद्वह ।त्वया सह महाबाहो किष्किन्धोपवने तदा ॥ ७ ॥

Segmented

यद्-अर्थम् निहतो वाली मया रघु-कुल-उद्वहैः त्वया सह महा-बाहो किष्किन्धा-उपवने तदा

Analysis

Word Lemma Parse
यद् यद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
वाली वालिन् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
रघु रघु pos=n,comp=y
कुल कुल pos=n,comp=y
उद्वहैः उद्वह pos=a,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
सह सह pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
किष्किन्धा किष्किन्धा pos=n,comp=y
उपवने उपवन pos=n,g=n,c=7,n=s
तदा तदा pos=i