Original

श्रावयित्वा तदात्मानं ततो दग्ध्वा च तां पुरीम् ।संप्राप्त इति तं रामः प्रियवादिनमर्चयत् ॥ ६८ ॥

Segmented

श्रावयित्वा तदा आत्मानम् ततो दग्ध्वा च ताम् पुरीम् सम्प्राप्त इति तम् रामः प्रिय-वादिनम् अर्चयत्

Analysis

Word Lemma Parse
श्रावयित्वा श्रावय् pos=vi
तदा तदा pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
ततो ततस् pos=i
दग्ध्वा दह् pos=vi
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s
सम्प्राप्त सम्प्राप् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
रामः राम pos=n,g=m,c=1,n=s
प्रिय प्रिय pos=a,comp=y
वादिनम् वादिन् pos=a,g=m,c=2,n=s
अर्चयत् अर्चय् pos=v,p=3,n=s,l=lan