Original

प्रत्ययार्थं कथां चेमां कथयामास जानकी ।क्षिप्तामिषीकां काकस्य चित्रकूटे महागिरौ ।भवता पुरुषव्याघ्र प्रत्यभिज्ञानकारणात् ॥ ६७ ॥

Segmented

प्रत्यय-अर्थम् कथाम् च इमाम् कथयामास जानकी क्षिप्ताम् इषीकाम् काकस्य चित्रकूटे महा-गिरौ भवता पुरुष-व्याघ्र प्रत्यभिज्ञान-कारणात्

Analysis

Word Lemma Parse
प्रत्यय प्रत्यय pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
कथाम् कथा pos=n,g=f,c=2,n=s
pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
कथयामास कथय् pos=v,p=3,n=s,l=lit
जानकी जानकी pos=n,g=f,c=1,n=s
क्षिप्ताम् क्षिप् pos=va,g=f,c=2,n=s,f=part
इषीकाम् इषीका pos=n,g=f,c=2,n=s
काकस्य काक pos=n,g=m,c=6,n=s
चित्रकूटे चित्रकूट pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
गिरौ गिरि pos=n,g=m,c=7,n=s
भवता भवत् pos=a,g=m,c=3,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
प्रत्यभिज्ञान प्रत्यभिज्ञान pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s