Original

गम्यतामिति चोक्त्वा मां सीता प्रादादिमं मणिम् ।धारिता येन वैदेही कालमेतमनिन्दिता ॥ ६६ ॥

Segmented

गम्यताम् इति च उक्त्वा माम् सीता प्रादाद् इमम् मणिम् धारिता येन वैदेही कालम् एतम् अनिन्दिता

Analysis

Word Lemma Parse
गम्यताम् गम् pos=v,p=3,n=s,l=lot
इति इति pos=i
pos=i
उक्त्वा वच् pos=vi
माम् मद् pos=n,g=,c=2,n=s
सीता सीता pos=n,g=f,c=1,n=s
प्रादाद् प्रदा pos=v,p=3,n=s,l=lun
इमम् इदम् pos=n,g=m,c=2,n=s
मणिम् मणि pos=n,g=m,c=2,n=s
धारिता धारय् pos=va,g=f,c=1,n=s,f=part
येन यद् pos=n,g=m,c=3,n=s
वैदेही वैदेही pos=n,g=f,c=1,n=s
कालम् काल pos=n,g=m,c=2,n=s
एतम् एतद् pos=n,g=m,c=2,n=s
अनिन्दिता अनिन्दित pos=a,g=f,c=1,n=s